गुप् धातुरूपाणि - गुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
मध्यम
गोपयितासि / गोपितासि
गोपयितास्थः / गोपितास्थः
गोपयितास्थ / गोपितास्थ
उत्तम
गोपयितास्मि / गोपितास्मि
गोपयितास्वः / गोपितास्वः
गोपयितास्मः / गोपितास्मः