गुप् - गुपँ भाषार्थः चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गोपयिता / गोपिता
स्रप्ता / सर्प्ता
लोभिता / लोब्धा
कोषिता
प्रथम पुरुषः  द्विवचनम्
गोपयितारौ / गोपितारौ
स्रप्तारौ / सर्प्तारौ
लोभितारौ / लोब्धारौ
कोषितारौ
प्रथम पुरुषः  बहुवचनम्
गोपयितारः / गोपितारः
स्रप्तारः / सर्प्तारः
लोभितारः / लोब्धारः
कोषितारः
मध्यम पुरुषः  एकवचनम्
गोपयितासि / गोपितासि
स्रप्तासि / सर्प्तासि
लोभितासि / लोब्धासि
कोषितासि
मध्यम पुरुषः  द्विवचनम्
गोपयितास्थः / गोपितास्थः
स्रप्तास्थः / सर्प्तास्थः
लोभितास्थः / लोब्धास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
गोपयितास्थ / गोपितास्थ
स्रप्तास्थ / सर्प्तास्थ
लोभितास्थ / लोब्धास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
गोपयितास्मि / गोपितास्मि
स्रप्तास्मि / सर्प्तास्मि
लोभितास्मि / लोब्धास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
गोपयितास्वः / गोपितास्वः
स्रप्तास्वः / सर्प्तास्वः
लोभितास्वः / लोब्धास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
गोपयितास्मः / गोपितास्मः
स्रप्तास्मः / सर्प्तास्मः
लोभितास्मः / लोब्धास्मः
कोषितास्मः
प्रथम पुरुषः  एकवचनम्
गोपयिता / गोपिता
स्रप्ता / सर्प्ता
प्रथम पुरुषः  द्विवचनम्
गोपयितारौ / गोपितारौ
स्रप्तारौ / सर्प्तारौ
लोभितारौ / लोब्धारौ
प्रथम पुरुषः  बहुवचनम्
गोपयितारः / गोपितारः
स्रप्तारः / सर्प्तारः
लोभितारः / लोब्धारः
मध्यम पुरुषः  एकवचनम्
गोपयितासि / गोपितासि
स्रप्तासि / सर्प्तासि
लोभितासि / लोब्धासि
मध्यम पुरुषः  द्विवचनम्
गोपयितास्थः / गोपितास्थः
स्रप्तास्थः / सर्प्तास्थः
लोभितास्थः / लोब्धास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
गोपयितास्थ / गोपितास्थ
स्रप्तास्थ / सर्प्तास्थ
लोभितास्थ / लोब्धास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
गोपयितास्मि / गोपितास्मि
स्रप्तास्मि / सर्प्तास्मि
लोभितास्मि / लोब्धास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
गोपयितास्वः / गोपितास्वः
स्रप्तास्वः / सर्प्तास्वः
लोभितास्वः / लोब्धास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
गोपयितास्मः / गोपितास्मः
स्रप्तास्मः / सर्प्तास्मः
लोभितास्मः / लोब्धास्मः
कोषितास्मः