सृप् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

सृपॢँ गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्रप्ता / सर्प्ता
स्रप्तारौ / सर्प्तारौ
स्रप्तारः / सर्प्तारः
मध्यम
स्रप्तासि / सर्प्तासि
स्रप्तास्थः / सर्प्तास्थः
स्रप्तास्थ / सर्प्तास्थ
उत्तम
स्रप्तास्मि / सर्प्तास्मि
स्रप्तास्वः / सर्प्तास्वः
स्रप्तास्मः / सर्प्तास्मः