गुद् + णिच् धातुरूपाणि - गुदँ क्रीडायामेव - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गोदयाञ्चकार / गोदयांचकार / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
गोदयाञ्चक्रतुः / गोदयांचक्रतुः / गोदयाम्बभूवतुः / गोदयांबभूवतुः / गोदयामासतुः
गोदयाञ्चक्रुः / गोदयांचक्रुः / गोदयाम्बभूवुः / गोदयांबभूवुः / गोदयामासुः
मध्यम
गोदयाञ्चकर्थ / गोदयांचकर्थ / गोदयाम्बभूविथ / गोदयांबभूविथ / गोदयामासिथ
गोदयाञ्चक्रथुः / गोदयांचक्रथुः / गोदयाम्बभूवथुः / गोदयांबभूवथुः / गोदयामासथुः
गोदयाञ्चक्र / गोदयांचक्र / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
उत्तम
गोदयाञ्चकर / गोदयांचकर / गोदयाञ्चकार / गोदयांचकार / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
गोदयाञ्चकृव / गोदयांचकृव / गोदयाम्बभूविव / गोदयांबभूविव / गोदयामासिव
गोदयाञ्चकृम / गोदयांचकृम / गोदयाम्बभूविम / गोदयांबभूविम / गोदयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गोदयाञ्चक्रे / गोदयांचक्रे / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
गोदयाञ्चक्राते / गोदयांचक्राते / गोदयाम्बभूवतुः / गोदयांबभूवतुः / गोदयामासतुः
गोदयाञ्चक्रिरे / गोदयांचक्रिरे / गोदयाम्बभूवुः / गोदयांबभूवुः / गोदयामासुः
मध्यम
गोदयाञ्चकृषे / गोदयांचकृषे / गोदयाम्बभूविथ / गोदयांबभूविथ / गोदयामासिथ
गोदयाञ्चक्राथे / गोदयांचक्राथे / गोदयाम्बभूवथुः / गोदयांबभूवथुः / गोदयामासथुः
गोदयाञ्चकृढ्वे / गोदयांचकृढ्वे / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
उत्तम
गोदयाञ्चक्रे / गोदयांचक्रे / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
गोदयाञ्चकृवहे / गोदयांचकृवहे / गोदयाम्बभूविव / गोदयांबभूविव / गोदयामासिव
गोदयाञ्चकृमहे / गोदयांचकृमहे / गोदयाम्बभूविम / गोदयांबभूविम / गोदयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गोदयाञ्चक्रे / गोदयांचक्रे / गोदयाम्बभूवे / गोदयांबभूवे / गोदयामाहे
गोदयाञ्चक्राते / गोदयांचक्राते / गोदयाम्बभूवाते / गोदयांबभूवाते / गोदयामासाते
गोदयाञ्चक्रिरे / गोदयांचक्रिरे / गोदयाम्बभूविरे / गोदयांबभूविरे / गोदयामासिरे
मध्यम
गोदयाञ्चकृषे / गोदयांचकृषे / गोदयाम्बभूविषे / गोदयांबभूविषे / गोदयामासिषे
गोदयाञ्चक्राथे / गोदयांचक्राथे / गोदयाम्बभूवाथे / गोदयांबभूवाथे / गोदयामासाथे
गोदयाञ्चकृढ्वे / गोदयांचकृढ्वे / गोदयाम्बभूविध्वे / गोदयांबभूविध्वे / गोदयाम्बभूविढ्वे / गोदयांबभूविढ्वे / गोदयामासिध्वे
उत्तम
गोदयाञ्चक्रे / गोदयांचक्रे / गोदयाम्बभूवे / गोदयांबभूवे / गोदयामाहे
गोदयाञ्चकृवहे / गोदयांचकृवहे / गोदयाम्बभूविवहे / गोदयांबभूविवहे / गोदयामासिवहे
गोदयाञ्चकृमहे / गोदयांचकृमहे / गोदयाम्बभूविमहे / गोदयांबभूविमहे / गोदयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः