गा धातुरूपाणि - गाङ् गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगास्यत
अगास्येताम्
अगास्यन्त
मध्यम
अगास्यथाः
अगास्येथाम्
अगास्यध्वम्
उत्तम
अगास्ये
अगास्यावहि
अगास्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगायिष्यत / अगास्यत
अगायिष्येताम् / अगास्येताम्
अगायिष्यन्त / अगास्यन्त
मध्यम
अगायिष्यथाः / अगास्यथाः
अगायिष्येथाम् / अगास्येथाम्
अगायिष्यध्वम् / अगास्यध्वम्
उत्तम
अगायिष्ये / अगास्ये
अगायिष्यावहि / अगास्यावहि
अगायिष्यामहि / अगास्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः