गा धातुरूपाणि - गाङ् गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गासीष्ट
गासीयास्ताम्
गासीरन्
मध्यम
गासीष्ठाः
गासीयास्थाम्
गासीध्वम्
उत्तम
गासीय
गासीवहि
गासीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गायिषीष्ट / गासीष्ट
गायिषीयास्ताम् / गासीयास्ताम्
गायिषीरन् / गासीरन्
मध्यम
गायिषीष्ठाः / गासीष्ठाः
गायिषीयास्थाम् / गासीयास्थाम्
गायिषीढ्वम् / गायिषीध्वम् / गासीध्वम्
उत्तम
गायिषीय / गासीय
गायिषीवहि / गासीवहि
गायिषीमहि / गासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः