गाह् धातुरूपाणि - लृट् लकारः

गाहूँ विलोडने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाहिष्यते / घाक्ष्यते
गाहिष्येते / घाक्ष्येते
गाहिष्यन्ते / घाक्ष्यन्ते
मध्यम
गाहिष्यसे / घाक्ष्यसे
गाहिष्येथे / घाक्ष्येथे
गाहिष्यध्वे / घाक्ष्यध्वे
उत्तम
गाहिष्ये / घाक्ष्ये
गाहिष्यावहे / घाक्ष्यावहे
गाहिष्यामहे / घाक्ष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाहिष्यते / घाक्ष्यते
गाहिष्येते / घाक्ष्येते
गाहिष्यन्ते / घाक्ष्यन्ते
मध्यम
गाहिष्यसे / घाक्ष्यसे
गाहिष्येथे / घाक्ष्येथे
गाहिष्यध्वे / घाक्ष्यध्वे
उत्तम
गाहिष्ये / घाक्ष्ये
गाहिष्यावहे / घाक्ष्यावहे
गाहिष्यामहे / घाक्ष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः