गाह् धातुरूपाणि - लुट् लकारः

गाहूँ विलोडने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाहिता / गाढा
गाहितारौ / गाढारौ
गाहितारः / गाढारः
मध्यम
गाहितासे / गाढासे
गाहितासाथे / गाढासाथे
गाहिताध्वे / गाढाध्वे
उत्तम
गाहिताहे / गाढाहे
गाहितास्वहे / गाढास्वहे
गाहितास्महे / गाढास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गाहिता / गाढा
गाहितारौ / गाढारौ
गाहितारः / गाढारः
मध्यम
गाहितासे / गाढासे
गाहितासाथे / गाढासाथे
गाहिताध्वे / गाढाध्वे
उत्तम
गाहिताहे / गाढाहे
गाहितास्वहे / गाढास्वहे
गाहितास्महे / गाढास्महे
 


सनादि प्रत्ययाः

उपसर्गाः