गण्ड् + णिच् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गण्डयतात् / गण्डयताद् / गण्डयतु
गण्डयताम्
गण्डयन्तु
मध्यम
गण्डयतात् / गण्डयताद् / गण्डय
गण्डयतम्
गण्डयत
उत्तम
गण्डयानि
गण्डयाव
गण्डयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गण्डयताम्
गण्डयेताम्
गण्डयन्ताम्
मध्यम
गण्डयस्व
गण्डयेथाम्
गण्डयध्वम्
उत्तम
गण्डयै
गण्डयावहै
गण्डयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गण्ड्यताम्
गण्ड्येताम्
गण्ड्यन्ताम्
मध्यम
गण्ड्यस्व
गण्ड्येथाम्
गण्ड्यध्वम्
उत्तम
गण्ड्यै
गण्ड्यावहै
गण्ड्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः