गज् धातुरूपाणि - गजँ शब्दार्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गजतात् / गजताद् / गजतु
गजताम्
गजन्तु
मध्यम
गजतात् / गजताद् / गज
गजतम्
गजत
उत्तम
गजानि
गजाव
गजाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गज्यताम्
गज्येताम्
गज्यन्ताम्
मध्यम
गज्यस्व
गज्येथाम्
गज्यध्वम्
उत्तम
गज्यै
गज्यावहै
गज्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः