गज् धातुरूपाणि - गजँ शब्दार्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगजिष्यत् / अगजिष्यद्
अगजिष्यताम्
अगजिष्यन्
मध्यम
अगजिष्यः
अगजिष्यतम्
अगजिष्यत
उत्तम
अगजिष्यम्
अगजिष्याव
अगजिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगजिष्यत
अगजिष्येताम्
अगजिष्यन्त
मध्यम
अगजिष्यथाः
अगजिष्येथाम्
अगजिष्यध्वम्
उत्तम
अगजिष्ये
अगजिष्यावहि
अगजिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः