गज् धातुरूपाणि - गजँ शब्दार्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगाजीत् / अगाजीद् / अगजीत् / अगजीद्
अगाजिष्टाम् / अगजिष्टाम्
अगाजिषुः / अगजिषुः
मध्यम
अगाजीः / अगजीः
अगाजिष्टम् / अगजिष्टम्
अगाजिष्ट / अगजिष्ट
उत्तम
अगाजिषम् / अगजिषम्
अगाजिष्व / अगजिष्व
अगाजिष्म / अगजिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगाजि
अगजिषाताम्
अगजिषत
मध्यम
अगजिष्ठाः
अगजिषाथाम्
अगजिढ्वम्
उत्तम
अगजिषि
अगजिष्वहि
अगजिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः