गज् धातुरूपाणि - गजँ शब्दार्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जगाज
जगजतुः
जगजुः
मध्यम
जगजिथ
जगजथुः
जगज
उत्तम
जगज / जगाज
जगजिव
जगजिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जगजे
जगजाते
जगजिरे
मध्यम
जगजिषे
जगजाथे
जगजिध्वे
उत्तम
जगजे
जगजिवहे
जगजिमहे
 


सनादि प्रत्ययाः

उपसर्गाः