गज् धातुरूपाणि - गजँ शब्दार्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गजति
गजतः
गजन्ति
मध्यम
गजसि
गजथः
गजथ
उत्तम
गजामि
गजावः
गजामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गज्यते
गज्येते
गज्यन्ते
मध्यम
गज्यसे
गज्येथे
गज्यध्वे
उत्तम
गज्ये
गज्यावहे
गज्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः