गज् धातुरूपाणि - गजँ शब्दार्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगजत् / अगजद्
अगजताम्
अगजन्
मध्यम
अगजः
अगजतम्
अगजत
उत्तम
अगजम्
अगजाव
अगजाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगज्यत
अगज्येताम्
अगज्यन्त
मध्यम
अगज्यथाः
अगज्येथाम्
अगज्यध्वम्
उत्तम
अगज्ये
अगज्यावहि
अगज्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः