ख्या धातुरूपाणि - आशीर्लिङ् लकारः

ख्या प्रकथने - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ख्येयात् / ख्येयाद् / ख्यायात् / ख्यायाद्
ख्येयास्ताम् / ख्यायास्ताम्
ख्येयासुः / ख्यायासुः
मध्यम
ख्येयाः / ख्यायाः
ख्येयास्तम् / ख्यायास्तम्
ख्येयास्त / ख्यायास्त
उत्तम
ख्येयासम् / ख्यायासम्
ख्येयास्व / ख्यायास्व
ख्येयास्म / ख्यायास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ख्यायिषीष्ट / ख्येषीष्ट / ख्यासीष्ट
ख्यायिषीयास्ताम् / ख्येषीयास्ताम् / ख्यासीयास्ताम्
ख्यायिषीरन् / ख्येषीरन् / ख्यासीरन्
मध्यम
ख्यायिषीष्ठाः / ख्येषीष्ठाः / ख्यासीष्ठाः
ख्यायिषीयास्थाम् / ख्येषीयास्थाम् / ख्यासीयास्थाम्
ख्यायिषीढ्वम् / ख्यायिषीध्वम् / ख्येषीढ्वम् / ख्यासीध्वम्
उत्तम
ख्यायिषीय / ख्येषीय / ख्यासीय
ख्यायिषीवहि / ख्येषीवहि / ख्यासीवहि
ख्यायिषीमहि / ख्येषीमहि / ख्यासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः