खूर्द् + सन् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचुखूर्दिषत
अचुखूर्दिषेताम्
अचुखूर्दिषन्त
मध्यम
अचुखूर्दिषथाः
अचुखूर्दिषेथाम्
अचुखूर्दिषध्वम्
उत्तम
अचुखूर्दिषे
अचुखूर्दिषावहि
अचुखूर्दिषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचुखूर्दिष्यत
अचुखूर्दिष्येताम्
अचुखूर्दिष्यन्त
मध्यम
अचुखूर्दिष्यथाः
अचुखूर्दिष्येथाम्
अचुखूर्दिष्यध्वम्
उत्तम
अचुखूर्दिष्ये
अचुखूर्दिष्यावहि
अचुखूर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः