खल् धातुरूपाणि - खलँ सञ्चलने सञ्चये च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खलतात् / खलताद् / खलतु
खलताम्
खलन्तु
मध्यम
खलतात् / खलताद् / खल
खलतम्
खलत
उत्तम
खलानि
खलाव
खलाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खल्यताम्
खल्येताम्
खल्यन्ताम्
मध्यम
खल्यस्व
खल्येथाम्
खल्यध्वम्
उत्तम
खल्यै
खल्यावहै
खल्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः