खल् धातुरूपाणि - खलँ सञ्चलने सञ्चये च - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खलति
खलतः
खलन्ति
मध्यम
खलसि
खलथः
खलथ
उत्तम
खलामि
खलावः
खलामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खल्यते
खल्येते
खल्यन्ते
मध्यम
खल्यसे
खल्येथे
खल्यध्वे
उत्तम
खल्ये
खल्यावहे
खल्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः