खल् धातुरूपाणि - खलँ सञ्चलने सञ्चये च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखलत् / अखलद्
अखलताम्
अखलन्
मध्यम
अखलः
अखलतम्
अखलत
उत्तम
अखलम्
अखलाव
अखलाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखल्यत
अखल्येताम्
अखल्यन्त
मध्यम
अखल्यथाः
अखल्येथाम्
अखल्यध्वम्
उत्तम
अखल्ये
अखल्यावहि
अखल्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः