खर्द् + यङ्लुक् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चाखर्तात् / चाखर्त्तात् / चाखर्ताद् / चाखर्त्ताद् / चाखर्दीतु / चाखर्तु / चाखर्त्तु
चाखर्ताम् / चाखर्त्ताम्
चाखर्दतु
मध्यम
चाखर्तात् / चाखर्त्तात् / चाखर्ताद् / चाखर्त्ताद् / चाखर्धि / चाखर्द्धि
चाखर्तम् / चाखर्त्तम्
चाखर्त / चाखर्त्त
उत्तम
चाखर्दानि
चाखर्दाव
चाखर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाखर्द्यताम्
चाखर्द्येताम्
चाखर्द्यन्ताम्
मध्यम
चाखर्द्यस्व
चाखर्द्येथाम्
चाखर्द्यध्वम्
उत्तम
चाखर्द्यै
चाखर्द्यावहै
चाखर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः