खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचखर्दत् / अचखर्दद्
अचखर्दताम्
अचखर्दन्
मध्यम
अचखर्दः
अचखर्दतम्
अचखर्दत
उत्तम
अचखर्दम्
अचखर्दाव
अचखर्दाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचखर्दत
अचखर्देताम्
अचखर्दन्त
मध्यम
अचखर्दथाः
अचखर्देथाम्
अचखर्दध्वम्
उत्तम
अचखर्दे
अचखर्दावहि
अचखर्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखर्दि
अखर्दिषाताम् / अखर्दयिषाताम्
अखर्दिषत / अखर्दयिषत
मध्यम
अखर्दिष्ठाः / अखर्दयिष्ठाः
अखर्दिषाथाम् / अखर्दयिषाथाम्
अखर्दिढ्वम् / अखर्दयिढ्वम् / अखर्दयिध्वम्
उत्तम
अखर्दिषि / अखर्दयिषि
अखर्दिष्वहि / अखर्दयिष्वहि
अखर्दिष्महि / अखर्दयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः