खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खर्दयाञ्चकार / खर्दयांचकार / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्रतुः / खर्दयांचक्रतुः / खर्दयाम्बभूवतुः / खर्दयांबभूवतुः / खर्दयामासतुः
खर्दयाञ्चक्रुः / खर्दयांचक्रुः / खर्दयाम्बभूवुः / खर्दयांबभूवुः / खर्दयामासुः
मध्यम
खर्दयाञ्चकर्थ / खर्दयांचकर्थ / खर्दयाम्बभूविथ / खर्दयांबभूविथ / खर्दयामासिथ
खर्दयाञ्चक्रथुः / खर्दयांचक्रथुः / खर्दयाम्बभूवथुः / खर्दयांबभूवथुः / खर्दयामासथुः
खर्दयाञ्चक्र / खर्दयांचक्र / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
उत्तम
खर्दयाञ्चकर / खर्दयांचकर / खर्दयाञ्चकार / खर्दयांचकार / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चकृव / खर्दयांचकृव / खर्दयाम्बभूविव / खर्दयांबभूविव / खर्दयामासिव
खर्दयाञ्चकृम / खर्दयांचकृम / खर्दयाम्बभूविम / खर्दयांबभूविम / खर्दयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्राते / खर्दयांचक्राते / खर्दयाम्बभूवतुः / खर्दयांबभूवतुः / खर्दयामासतुः
खर्दयाञ्चक्रिरे / खर्दयांचक्रिरे / खर्दयाम्बभूवुः / खर्दयांबभूवुः / खर्दयामासुः
मध्यम
खर्दयाञ्चकृषे / खर्दयांचकृषे / खर्दयाम्बभूविथ / खर्दयांबभूविथ / खर्दयामासिथ
खर्दयाञ्चक्राथे / खर्दयांचक्राथे / खर्दयाम्बभूवथुः / खर्दयांबभूवथुः / खर्दयामासथुः
खर्दयाञ्चकृढ्वे / खर्दयांचकृढ्वे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
उत्तम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चकृवहे / खर्दयांचकृवहे / खर्दयाम्बभूविव / खर्दयांबभूविव / खर्दयामासिव
खर्दयाञ्चकृमहे / खर्दयांचकृमहे / खर्दयाम्बभूविम / खर्दयांबभूविम / खर्दयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूवे / खर्दयांबभूवे / खर्दयामाहे
खर्दयाञ्चक्राते / खर्दयांचक्राते / खर्दयाम्बभूवाते / खर्दयांबभूवाते / खर्दयामासाते
खर्दयाञ्चक्रिरे / खर्दयांचक्रिरे / खर्दयाम्बभूविरे / खर्दयांबभूविरे / खर्दयामासिरे
मध्यम
खर्दयाञ्चकृषे / खर्दयांचकृषे / खर्दयाम्बभूविषे / खर्दयांबभूविषे / खर्दयामासिषे
खर्दयाञ्चक्राथे / खर्दयांचक्राथे / खर्दयाम्बभूवाथे / खर्दयांबभूवाथे / खर्दयामासाथे
खर्दयाञ्चकृढ्वे / खर्दयांचकृढ्वे / खर्दयाम्बभूविध्वे / खर्दयांबभूविध्वे / खर्दयाम्बभूविढ्वे / खर्दयांबभूविढ्वे / खर्दयामासिध्वे
उत्तम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूवे / खर्दयांबभूवे / खर्दयामाहे
खर्दयाञ्चकृवहे / खर्दयांचकृवहे / खर्दयाम्बभूविवहे / खर्दयांबभूविवहे / खर्दयामासिवहे
खर्दयाञ्चकृमहे / खर्दयांचकृमहे / खर्दयाम्बभूविमहे / खर्दयांबभूविमहे / खर्दयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः