क्षल् धातुरूपाणि - लुङ् लकारः

क्षलँ शौचकर्मणि - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्षलत् / अचिक्षलद्
अचिक्षलताम्
अचिक्षलन्
मध्यम
अचिक्षलः
अचिक्षलतम्
अचिक्षलत
उत्तम
अचिक्षलम्
अचिक्षलाव
अचिक्षलाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्षलत
अचिक्षलेताम्
अचिक्षलन्त
मध्यम
अचिक्षलथाः
अचिक्षलेथाम्
अचिक्षलध्वम्
उत्तम
अचिक्षले
अचिक्षलावहि
अचिक्षलामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षालि
अक्षालिषाताम् / अक्षालयिषाताम्
अक्षालिषत / अक्षालयिषत
मध्यम
अक्षालिष्ठाः / अक्षालयिष्ठाः
अक्षालिषाथाम् / अक्षालयिषाथाम्
अक्षालिढ्वम् / अक्षालिध्वम् / अक्षालयिढ्वम् / अक्षालयिध्वम्
उत्तम
अक्षालिषि / अक्षालयिषि
अक्षालिष्वहि / अक्षालयिष्वहि
अक्षालिष्महि / अक्षालयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः