क्षल् धातुरूपाणि - लिट् लकारः

क्षलँ शौचकर्मणि - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षालयाञ्चकार / क्षालयांचकार / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्रतुः / क्षालयांचक्रतुः / क्षालयाम्बभूवतुः / क्षालयांबभूवतुः / क्षालयामासतुः
क्षालयाञ्चक्रुः / क्षालयांचक्रुः / क्षालयाम्बभूवुः / क्षालयांबभूवुः / क्षालयामासुः
मध्यम
क्षालयाञ्चकर्थ / क्षालयांचकर्थ / क्षालयाम्बभूविथ / क्षालयांबभूविथ / क्षालयामासिथ
क्षालयाञ्चक्रथुः / क्षालयांचक्रथुः / क्षालयाम्बभूवथुः / क्षालयांबभूवथुः / क्षालयामासथुः
क्षालयाञ्चक्र / क्षालयांचक्र / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
उत्तम
क्षालयाञ्चकर / क्षालयांचकर / क्षालयाञ्चकार / क्षालयांचकार / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चकृव / क्षालयांचकृव / क्षालयाम्बभूविव / क्षालयांबभूविव / क्षालयामासिव
क्षालयाञ्चकृम / क्षालयांचकृम / क्षालयाम्बभूविम / क्षालयांबभूविम / क्षालयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्राते / क्षालयांचक्राते / क्षालयाम्बभूवतुः / क्षालयांबभूवतुः / क्षालयामासतुः
क्षालयाञ्चक्रिरे / क्षालयांचक्रिरे / क्षालयाम्बभूवुः / क्षालयांबभूवुः / क्षालयामासुः
मध्यम
क्षालयाञ्चकृषे / क्षालयांचकृषे / क्षालयाम्बभूविथ / क्षालयांबभूविथ / क्षालयामासिथ
क्षालयाञ्चक्राथे / क्षालयांचक्राथे / क्षालयाम्बभूवथुः / क्षालयांबभूवथुः / क्षालयामासथुः
क्षालयाञ्चकृढ्वे / क्षालयांचकृढ्वे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
उत्तम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चकृवहे / क्षालयांचकृवहे / क्षालयाम्बभूविव / क्षालयांबभूविव / क्षालयामासिव
क्षालयाञ्चकृमहे / क्षालयांचकृमहे / क्षालयाम्बभूविम / क्षालयांबभूविम / क्षालयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूवे / क्षालयांबभूवे / क्षालयामाहे
क्षालयाञ्चक्राते / क्षालयांचक्राते / क्षालयाम्बभूवाते / क्षालयांबभूवाते / क्षालयामासाते
क्षालयाञ्चक्रिरे / क्षालयांचक्रिरे / क्षालयाम्बभूविरे / क्षालयांबभूविरे / क्षालयामासिरे
मध्यम
क्षालयाञ्चकृषे / क्षालयांचकृषे / क्षालयाम्बभूविषे / क्षालयांबभूविषे / क्षालयामासिषे
क्षालयाञ्चक्राथे / क्षालयांचक्राथे / क्षालयाम्बभूवाथे / क्षालयांबभूवाथे / क्षालयामासाथे
क्षालयाञ्चकृढ्वे / क्षालयांचकृढ्वे / क्षालयाम्बभूविध्वे / क्षालयांबभूविध्वे / क्षालयाम्बभूविढ्वे / क्षालयांबभूविढ्वे / क्षालयामासिध्वे
उत्तम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूवे / क्षालयांबभूवे / क्षालयामाहे
क्षालयाञ्चकृवहे / क्षालयांचकृवहे / क्षालयाम्बभूविवहे / क्षालयांबभूविवहे / क्षालयामासिवहे
क्षालयाञ्चकृमहे / क्षालयांचकृमहे / क्षालयाम्बभूविमहे / क्षालयांबभूविमहे / क्षालयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः