क्षम् धातुरूपाणि - लृट् लकारः

क्षमूँ सहने - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षमिष्यति / क्षंस्यति
क्षमिष्यतः / क्षंस्यतः
क्षमिष्यन्ति / क्षंस्यन्ति
मध्यम
क्षमिष्यसि / क्षंस्यसि
क्षमिष्यथः / क्षंस्यथः
क्षमिष्यथ / क्षंस्यथ
उत्तम
क्षमिष्यामि / क्षंस्यामि
क्षमिष्यावः / क्षंस्यावः
क्षमिष्यामः / क्षंस्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षमिष्यते / क्षंस्यते
क्षमिष्येते / क्षंस्येते
क्षमिष्यन्ते / क्षंस्यन्ते
मध्यम
क्षमिष्यसे / क्षंस्यसे
क्षमिष्येथे / क्षंस्येथे
क्षमिष्यध्वे / क्षंस्यध्वे
उत्तम
क्षमिष्ये / क्षंस्ये
क्षमिष्यावहे / क्षंस्यावहे
क्षमिष्यामहे / क्षंस्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः