क्षम् धातुरूपाणि - लृङ् लकारः

क्षमूँ सहने - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्षमिष्यत् / अक्षमिष्यद् / अक्षंस्यत् / अक्षंस्यद्
अक्षमिष्यताम् / अक्षंस्यताम्
अक्षमिष्यन् / अक्षंस्यन्
मध्यम
अक्षमिष्यः / अक्षंस्यः
अक्षमिष्यतम् / अक्षंस्यतम्
अक्षमिष्यत / अक्षंस्यत
उत्तम
अक्षमिष्यम् / अक्षंस्यम्
अक्षमिष्याव / अक्षंस्याव
अक्षमिष्याम / अक्षंस्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षमिष्यत / अक्षंस्यत
अक्षमिष्येताम् / अक्षंस्येताम्
अक्षमिष्यन्त / अक्षंस्यन्त
मध्यम
अक्षमिष्यथाः / अक्षंस्यथाः
अक्षमिष्येथाम् / अक्षंस्येथाम्
अक्षमिष्यध्वम् / अक्षंस्यध्वम्
उत्तम
अक्षमिष्ये / अक्षंस्ये
अक्षमिष्यावहि / अक्षंस्यावहि
अक्षमिष्यामहि / अक्षंस्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः