क्षम् धातुरूपाणि - लुट् लकारः

क्षमूँ सहने - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षमिता / क्षन्ता
क्षमितारौ / क्षन्तारौ
क्षमितारः / क्षन्तारः
मध्यम
क्षमितासि / क्षन्तासि
क्षमितास्थः / क्षन्तास्थः
क्षमितास्थ / क्षन्तास्थ
उत्तम
क्षमितास्मि / क्षन्तास्मि
क्षमितास्वः / क्षन्तास्वः
क्षमितास्मः / क्षन्तास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षमिता / क्षन्ता
क्षमितारौ / क्षन्तारौ
क्षमितारः / क्षन्तारः
मध्यम
क्षमितासे / क्षन्तासे
क्षमितासाथे / क्षन्तासाथे
क्षमिताध्वे / क्षन्ताध्वे
उत्तम
क्षमिताहे / क्षन्ताहे
क्षमितास्वहे / क्षन्तास्वहे
क्षमितास्महे / क्षन्तास्महे
 


सनादि प्रत्ययाः

उपसर्गाः