क्षम् धातुरूपाणि - लुङ् लकारः

क्षमूँ सहने - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्षमत् / अक्षमद्
अक्षमताम्
अक्षमन्
मध्यम
अक्षमः
अक्षमतम्
अक्षमत
उत्तम
अक्षमम्
अक्षमाव
अक्षमाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षमि
अक्षमिषाताम् / अक्षंसाताम्
अक्षमिषत / अक्षंसत
मध्यम
अक्षमिष्ठाः / अक्षंस्थाः
अक्षमिषाथाम् / अक्षंसाथाम्
अक्षमिढ्वम् / अक्षन्ध्वम्
उत्तम
अक्षमिषि / अक्षंसि
अक्षमिष्वहि / अक्षंस्वहि
अक्षमिष्महि / अक्षंस्महि
 


सनादि प्रत्ययाः

उपसर्गाः