क्षम् धातुरूपाणि - लिट् लकारः

क्षमूँ सहने - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चक्षाम
चक्षमतुः
चक्षमुः
मध्यम
चक्षमिथ / चक्षन्थ
चक्षमथुः
चक्षम
उत्तम
चक्षम / चक्षाम
चक्षमिव / चक्षण्व
चक्षमिम / चक्षण्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चक्षमे
चक्षमाते
चक्षमिरे
मध्यम
चक्षमिषे / चक्षंसे
चक्षमाथे
चक्षमिध्वे / चक्षन्ध्वे
उत्तम
चक्षमे
चक्षमिवहे / चक्षण्वहे
चक्षमिमहे / चक्षण्महे
 


सनादि प्रत्ययाः

उपसर्गाः