क्लम् धातुरूपाणि - लोट् लकारः

क्लमुँ ग्लानौ - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्लाम्यतात् / क्लाम्यताद् / क्लामतात् / क्लामताद् / क्लाम्यतु / क्लामतु
क्लाम्यताम् / क्लामताम्
क्लाम्यन्तु / क्लामन्तु
मध्यम
क्लाम्यतात् / क्लाम्यताद् / क्लामतात् / क्लामताद् / क्लाम्य / क्लाम
क्लाम्यतम् / क्लामतम्
क्लाम्यत / क्लामत
उत्तम
क्लाम्यानि / क्लामानि
क्लाम्याव / क्लामाव
क्लाम्याम / क्लामाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्लम्यताम्
क्लम्येताम्
क्लम्यन्ताम्
मध्यम
क्लम्यस्व
क्लम्येथाम्
क्लम्यध्वम्
उत्तम
क्लम्यै
क्लम्यावहै
क्लम्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः