क्लद् धातुरूपाणि - क्लदँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्लदताम्
क्लदेताम्
क्लदन्ताम्
मध्यम
क्लदस्व
क्लदेथाम्
क्लदध्वम्
उत्तम
क्लदै
क्लदावहै
क्लदामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्लद्यताम्
क्लद्येताम्
क्लद्यन्ताम्
मध्यम
क्लद्यस्व
क्लद्येथाम्
क्लद्यध्वम्
उत्तम
क्लद्यै
क्लद्यावहै
क्लद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः