क्रुश् धातुरूपाणि - लङ् लकारः

क्रुशँ आह्वाने रोदने च - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्रोशत् / अक्रोशद्
अक्रोशताम्
अक्रोशन्
मध्यम
अक्रोशः
अक्रोशतम्
अक्रोशत
उत्तम
अक्रोशम्
अक्रोशाव
अक्रोशाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्रुश्यत
अक्रुश्येताम्
अक्रुश्यन्त
मध्यम
अक्रुश्यथाः
अक्रुश्येथाम्
अक्रुश्यध्वम्
उत्तम
अक्रुश्ये
अक्रुश्यावहि
अक्रुश्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः