क्रन्द् + णिच् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्रन्दयिता
क्रन्दयितारौ
क्रन्दयितारः
मध्यम
क्रन्दयितासि
क्रन्दयितास्थः
क्रन्दयितास्थ
उत्तम
क्रन्दयितास्मि
क्रन्दयितास्वः
क्रन्दयितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्रन्दयिता
क्रन्दयितारौ
क्रन्दयितारः
मध्यम
क्रन्दयितासे
क्रन्दयितासाथे
क्रन्दयिताध्वे
उत्तम
क्रन्दयिताहे
क्रन्दयितास्वहे
क्रन्दयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्रन्दिता / क्रन्दयिता
क्रन्दितारौ / क्रन्दयितारौ
क्रन्दितारः / क्रन्दयितारः
मध्यम
क्रन्दितासे / क्रन्दयितासे
क्रन्दितासाथे / क्रन्दयितासाथे
क्रन्दिताध्वे / क्रन्दयिताध्वे
उत्तम
क्रन्दिताहे / क्रन्दयिताहे
क्रन्दितास्वहे / क्रन्दयितास्वहे
क्रन्दितास्महे / क्रन्दयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः