कुमार धातुरूपाणि - कुमार क्रीडायाम् - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुमार्यात् / कुमार्याद्
कुमार्यास्ताम्
कुमार्यासुः
मध्यम
कुमार्याः
कुमार्यास्तम्
कुमार्यास्त
उत्तम
कुमार्यासम्
कुमार्यास्व
कुमार्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुमारयिषीष्ट
कुमारयिषीयास्ताम्
कुमारयिषीरन्
मध्यम
कुमारयिषीष्ठाः
कुमारयिषीयास्थाम्
कुमारयिषीढ्वम् / कुमारयिषीध्वम्
उत्तम
कुमारयिषीय
कुमारयिषीवहि
कुमारयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुमारिषीष्ट / कुमारयिषीष्ट
कुमारिषीयास्ताम् / कुमारयिषीयास्ताम्
कुमारिषीरन् / कुमारयिषीरन्
मध्यम
कुमारिषीष्ठाः / कुमारयिषीष्ठाः
कुमारिषीयास्थाम् / कुमारयिषीयास्थाम्
कुमारिषीढ्वम् / कुमारिषीध्वम् / कुमारयिषीढ्वम् / कुमारयिषीध्वम्
उत्तम
कुमारिषीय / कुमारयिषीय
कुमारिषीवहि / कुमारयिषीवहि
कुमारिषीमहि / कुमारयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः