कुक् + सन् धातुरूपाणि - कुकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुकुकिषेत / चुकोकिषेत
चुकुकिषेयाताम् / चुकोकिषेयाताम्
चुकुकिषेरन् / चुकोकिषेरन्
मध्यम
चुकुकिषेथाः / चुकोकिषेथाः
चुकुकिषेयाथाम् / चुकोकिषेयाथाम्
चुकुकिषेध्वम् / चुकोकिषेध्वम्
उत्तम
चुकुकिषेय / चुकोकिषेय
चुकुकिषेवहि / चुकोकिषेवहि
चुकुकिषेमहि / चुकोकिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुकुकिष्येत / चुकोकिष्येत
चुकुकिष्येयाताम् / चुकोकिष्येयाताम्
चुकुकिष्येरन् / चुकोकिष्येरन्
मध्यम
चुकुकिष्येथाः / चुकोकिष्येथाः
चुकुकिष्येयाथाम् / चुकोकिष्येयाथाम्
चुकुकिष्येध्वम् / चुकोकिष्येध्वम्
उत्तम
चुकुकिष्येय / चुकोकिष्येय
चुकुकिष्येवहि / चुकोकिष्येवहि
चुकुकिष्येमहि / चुकोकिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः