कुक् + सन् धातुरूपाणि - कुकँ आदाने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुकुकिषिता / चुकोकिषिता
चुकुकिषितारौ / चुकोकिषितारौ
चुकुकिषितारः / चुकोकिषितारः
मध्यम
चुकुकिषितासे / चुकोकिषितासे
चुकुकिषितासाथे / चुकोकिषितासाथे
चुकुकिषिताध्वे / चुकोकिषिताध्वे
उत्तम
चुकुकिषिताहे / चुकोकिषिताहे
चुकुकिषितास्वहे / चुकोकिषितास्वहे
चुकुकिषितास्महे / चुकोकिषितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुकुकिषिता / चुकोकिषिता
चुकुकिषितारौ / चुकोकिषितारौ
चुकुकिषितारः / चुकोकिषितारः
मध्यम
चुकुकिषितासे / चुकोकिषितासे
चुकुकिषितासाथे / चुकोकिषितासाथे
चुकुकिषिताध्वे / चुकोकिषिताध्वे
उत्तम
चुकुकिषिताहे / चुकोकिषिताहे
चुकुकिषितास्वहे / चुकोकिषितास्वहे
चुकुकिषितास्महे / चुकोकिषितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः