कुक् + सन् धातुरूपाणि - कुकँ आदाने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुकुकिषिषीष्ट / चुकोकिषिषीष्ट
चुकुकिषिषीयास्ताम् / चुकोकिषिषीयास्ताम्
चुकुकिषिषीरन् / चुकोकिषिषीरन्
मध्यम
चुकुकिषिषीष्ठाः / चुकोकिषिषीष्ठाः
चुकुकिषिषीयास्थाम् / चुकोकिषिषीयास्थाम्
चुकुकिषिषीध्वम् / चुकोकिषिषीध्वम्
उत्तम
चुकुकिषिषीय / चुकोकिषिषीय
चुकुकिषिषीवहि / चुकोकिषिषीवहि
चुकुकिषिषीमहि / चुकोकिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुकुकिषिषीष्ट / चुकोकिषिषीष्ट
चुकुकिषिषीयास्ताम् / चुकोकिषिषीयास्ताम्
चुकुकिषिषीरन् / चुकोकिषिषीरन्
मध्यम
चुकुकिषिषीष्ठाः / चुकोकिषिषीष्ठाः
चुकुकिषिषीयास्थाम् / चुकोकिषिषीयास्थाम्
चुकुकिषिषीध्वम् / चुकोकिषिषीध्वम्
उत्तम
चुकुकिषिषीय / चुकोकिषिषीय
चुकुकिषिषीवहि / चुकोकिषिषीवहि
चुकुकिषिषीमहि / चुकोकिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः