काञ्च् + णिच् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काञ्चयति
काञ्चयतः
काञ्चयन्ति
मध्यम
काञ्चयसि
काञ्चयथः
काञ्चयथ
उत्तम
काञ्चयामि
काञ्चयावः
काञ्चयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काञ्चयते
काञ्चयेते
काञ्चयन्ते
मध्यम
काञ्चयसे
काञ्चयेथे
काञ्चयध्वे
उत्तम
काञ्चये
काञ्चयावहे
काञ्चयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काञ्च्यते
काञ्च्येते
काञ्च्यन्ते
मध्यम
काञ्च्यसे
काञ्च्येथे
काञ्च्यध्वे
उत्तम
काञ्च्ये
काञ्च्यावहे
काञ्च्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः