कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयाञ्चकार / कर्णयांचकार / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्रतुः / कर्णयांचक्रतुः / कर्णयाम्बभूवतुः / कर्णयांबभूवतुः / कर्णयामासतुः
कर्णयाञ्चक्रुः / कर्णयांचक्रुः / कर्णयाम्बभूवुः / कर्णयांबभूवुः / कर्णयामासुः
मध्यम
कर्णयाञ्चकर्थ / कर्णयांचकर्थ / कर्णयाम्बभूविथ / कर्णयांबभूविथ / कर्णयामासिथ
कर्णयाञ्चक्रथुः / कर्णयांचक्रथुः / कर्णयाम्बभूवथुः / कर्णयांबभूवथुः / कर्णयामासथुः
कर्णयाञ्चक्र / कर्णयांचक्र / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
उत्तम
कर्णयाञ्चकर / कर्णयांचकर / कर्णयाञ्चकार / कर्णयांचकार / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चकृव / कर्णयांचकृव / कर्णयाम्बभूविव / कर्णयांबभूविव / कर्णयामासिव
कर्णयाञ्चकृम / कर्णयांचकृम / कर्णयाम्बभूविम / कर्णयांबभूविम / कर्णयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्राते / कर्णयांचक्राते / कर्णयाम्बभूवतुः / कर्णयांबभूवतुः / कर्णयामासतुः
कर्णयाञ्चक्रिरे / कर्णयांचक्रिरे / कर्णयाम्बभूवुः / कर्णयांबभूवुः / कर्णयामासुः
मध्यम
कर्णयाञ्चकृषे / कर्णयांचकृषे / कर्णयाम्बभूविथ / कर्णयांबभूविथ / कर्णयामासिथ
कर्णयाञ्चक्राथे / कर्णयांचक्राथे / कर्णयाम्बभूवथुः / कर्णयांबभूवथुः / कर्णयामासथुः
कर्णयाञ्चकृढ्वे / कर्णयांचकृढ्वे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
उत्तम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चकृवहे / कर्णयांचकृवहे / कर्णयाम्बभूविव / कर्णयांबभूविव / कर्णयामासिव
कर्णयाञ्चकृमहे / कर्णयांचकृमहे / कर्णयाम्बभूविम / कर्णयांबभूविम / कर्णयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूवे / कर्णयांबभूवे / कर्णयामाहे
कर्णयाञ्चक्राते / कर्णयांचक्राते / कर्णयाम्बभूवाते / कर्णयांबभूवाते / कर्णयामासाते
कर्णयाञ्चक्रिरे / कर्णयांचक्रिरे / कर्णयाम्बभूविरे / कर्णयांबभूविरे / कर्णयामासिरे
मध्यम
कर्णयाञ्चकृषे / कर्णयांचकृषे / कर्णयाम्बभूविषे / कर्णयांबभूविषे / कर्णयामासिषे
कर्णयाञ्चक्राथे / कर्णयांचक्राथे / कर्णयाम्बभूवाथे / कर्णयांबभूवाथे / कर्णयामासाथे
कर्णयाञ्चकृढ्वे / कर्णयांचकृढ्वे / कर्णयाम्बभूविध्वे / कर्णयांबभूविध्वे / कर्णयाम्बभूविढ्वे / कर्णयांबभूविढ्वे / कर्णयामासिध्वे
उत्तम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूवे / कर्णयांबभूवे / कर्णयामाहे
कर्णयाञ्चकृवहे / कर्णयांचकृवहे / कर्णयाम्बभूविवहे / कर्णयांबभूविवहे / कर्णयामासिवहे
कर्णयाञ्चकृमहे / कर्णयांचकृमहे / कर्णयाम्बभूविमहे / कर्णयांबभूविमहे / कर्णयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः