कण् धातुरूपाणि - कणँ शब्दार्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कणतात् / कणताद् / कणतु
कणताम्
कणन्तु
मध्यम
कणतात् / कणताद् / कण
कणतम्
कणत
उत्तम
कणानि
कणाव
कणाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कण्यताम्
कण्येताम्
कण्यन्ताम्
मध्यम
कण्यस्व
कण्येथाम्
कण्यध्वम्
उत्तम
कण्यै
कण्यावहै
कण्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः