कण् धातुरूपाणि - कणँ शब्दार्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकाणीत् / अकाणीद् / अकणीत् / अकणीद्
अकाणिष्टाम् / अकणिष्टाम्
अकाणिषुः / अकणिषुः
मध्यम
अकाणीः / अकणीः
अकाणिष्टम् / अकणिष्टम्
अकाणिष्ट / अकणिष्ट
उत्तम
अकाणिषम् / अकणिषम्
अकाणिष्व / अकणिष्व
अकाणिष्म / अकणिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकाणि
अकणिषाताम्
अकणिषत
मध्यम
अकणिष्ठाः
अकणिषाथाम्
अकणिढ्वम्
उत्तम
अकणिषि
अकणिष्वहि
अकणिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः