कण् धातुरूपाणि - कणँ शब्दार्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चकाण
चकणतुः
चकणुः
मध्यम
चकणिथ
चकणथुः
चकण
उत्तम
चकण / चकाण
चकणिव
चकणिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकणे
चकणाते
चकणिरे
मध्यम
चकणिषे
चकणाथे
चकणिध्वे
उत्तम
चकणे
चकणिवहे
चकणिमहे
 


सनादि प्रत्ययाः

उपसर्गाः