कण् धातुरूपाणि - कणँ शब्दार्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कणति
कणतः
कणन्ति
मध्यम
कणसि
कणथः
कणथ
उत्तम
कणामि
कणावः
कणामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कण्यते
कण्येते
कण्यन्ते
मध्यम
कण्यसे
कण्येथे
कण्यध्वे
उत्तम
कण्ये
कण्यावहे
कण्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः