कण् धातुरूपाणि - कणँ शब्दार्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकणत् / अकणद्
अकणताम्
अकणन्
मध्यम
अकणः
अकणतम्
अकणत
उत्तम
अकणम्
अकणाव
अकणाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकण्यत
अकण्येताम्
अकण्यन्त
मध्यम
अकण्यथाः
अकण्येथाम्
अकण्यध्वम्
उत्तम
अकण्ये
अकण्यावहि
अकण्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः