कख् + णिच् धातुरूपाणि - कखँ हसने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचीकखत् / अचीकखद्
अचीकखताम्
अचीकखन्
मध्यम
अचीकखः
अचीकखतम्
अचीकखत
उत्तम
अचीकखम्
अचीकखाव
अचीकखाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचीकखत
अचीकखेताम्
अचीकखन्त
मध्यम
अचीकखथाः
अचीकखेथाम्
अचीकखध्वम्
उत्तम
अचीकखे
अचीकखावहि
अचीकखामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकाखि
अकाखिषाताम् / अकाखयिषाताम्
अकाखिषत / अकाखयिषत
मध्यम
अकाखिष्ठाः / अकाखयिष्ठाः
अकाखिषाथाम् / अकाखयिषाथाम्
अकाखिढ्वम् / अकाखयिढ्वम् / अकाखयिध्वम्
उत्तम
अकाखिषि / अकाखयिषि
अकाखिष्वहि / अकाखयिष्वहि
अकाखिष्महि / अकाखयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः