कख् + णिच् धातुरूपाणि - कखँ हसने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काखयति
काखयतः
काखयन्ति
मध्यम
काखयसि
काखयथः
काखयथ
उत्तम
काखयामि
काखयावः
काखयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काखयते
काखयेते
काखयन्ते
मध्यम
काखयसे
काखयेथे
काखयध्वे
उत्तम
काखये
काखयावहे
काखयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काख्यते
काख्येते
काख्यन्ते
मध्यम
काख्यसे
काख्येथे
काख्यध्वे
उत्तम
काख्ये
काख्यावहे
काख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः