एष् धातुरूपाणि - एषृँ गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चक्राते / एषांचक्राते / एषाम्बभूवतुः / एषांबभूवतुः / एषामासतुः
एषाञ्चक्रिरे / एषांचक्रिरे / एषाम्बभूवुः / एषांबभूवुः / एषामासुः
मध्यम
एषाञ्चकृषे / एषांचकृषे / एषाम्बभूविथ / एषांबभूविथ / एषामासिथ
एषाञ्चक्राथे / एषांचक्राथे / एषाम्बभूवथुः / एषांबभूवथुः / एषामासथुः
एषाञ्चकृढ्वे / एषांचकृढ्वे / एषाम्बभूव / एषांबभूव / एषामास
उत्तम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चकृवहे / एषांचकृवहे / एषाम्बभूविव / एषांबभूविव / एषामासिव
एषाञ्चकृमहे / एषांचकृमहे / एषाम्बभूविम / एषांबभूविम / एषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूवे / एषांबभूवे / एषामाहे
एषाञ्चक्राते / एषांचक्राते / एषाम्बभूवाते / एषांबभूवाते / एषामासाते
एषाञ्चक्रिरे / एषांचक्रिरे / एषाम्बभूविरे / एषांबभूविरे / एषामासिरे
मध्यम
एषाञ्चकृषे / एषांचकृषे / एषाम्बभूविषे / एषांबभूविषे / एषामासिषे
एषाञ्चक्राथे / एषांचक्राथे / एषाम्बभूवाथे / एषांबभूवाथे / एषामासाथे
एषाञ्चकृढ्वे / एषांचकृढ्वे / एषाम्बभूविध्वे / एषांबभूविध्वे / एषाम्बभूविढ्वे / एषांबभूविढ्वे / एषामासिध्वे
उत्तम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूवे / एषांबभूवे / एषामाहे
एषाञ्चकृवहे / एषांचकृवहे / एषाम्बभूविवहे / एषांबभूविवहे / एषामासिवहे
एषाञ्चकृमहे / एषांचकृमहे / एषाम्बभूविमहे / एषांबभूविमहे / एषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः