ऋज् + णिच् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अर्जयति
अर्जयतः
अर्जयन्ति
मध्यम
अर्जयसि
अर्जयथः
अर्जयथ
उत्तम
अर्जयामि
अर्जयावः
अर्जयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्जयते
अर्जयेते
अर्जयन्ते
मध्यम
अर्जयसे
अर्जयेथे
अर्जयध्वे
उत्तम
अर्जये
अर्जयावहे
अर्जयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्ज्यते
अर्ज्येते
अर्ज्यन्ते
मध्यम
अर्ज्यसे
अर्ज्येथे
अर्ज्यध्वे
उत्तम
अर्ज्ये
अर्ज्यावहे
अर्ज्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः