ऊय् धातुरूपाणि - ऊयीँ तन्तुसन्ताने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चक्राते / ऊयांचक्राते / ऊयाम्बभूवतुः / ऊयांबभूवतुः / ऊयामासतुः
ऊयाञ्चक्रिरे / ऊयांचक्रिरे / ऊयाम्बभूवुः / ऊयांबभूवुः / ऊयामासुः
मध्यम
ऊयाञ्चकृषे / ऊयांचकृषे / ऊयाम्बभूविथ / ऊयांबभूविथ / ऊयामासिथ
ऊयाञ्चक्राथे / ऊयांचक्राथे / ऊयाम्बभूवथुः / ऊयांबभूवथुः / ऊयामासथुः
ऊयाञ्चकृढ्वे / ऊयांचकृढ्वे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
उत्तम
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चकृवहे / ऊयांचकृवहे / ऊयाम्बभूविव / ऊयांबभूविव / ऊयामासिव
ऊयाञ्चकृमहे / ऊयांचकृमहे / ऊयाम्बभूविम / ऊयांबभूविम / ऊयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूवे / ऊयांबभूवे / ऊयामाहे
ऊयाञ्चक्राते / ऊयांचक्राते / ऊयाम्बभूवाते / ऊयांबभूवाते / ऊयामासाते
ऊयाञ्चक्रिरे / ऊयांचक्रिरे / ऊयाम्बभूविरे / ऊयांबभूविरे / ऊयामासिरे
मध्यम
ऊयाञ्चकृषे / ऊयांचकृषे / ऊयाम्बभूविषे / ऊयांबभूविषे / ऊयामासिषे
ऊयाञ्चक्राथे / ऊयांचक्राथे / ऊयाम्बभूवाथे / ऊयांबभूवाथे / ऊयामासाथे
ऊयाञ्चकृढ्वे / ऊयांचकृढ्वे / ऊयाम्बभूविध्वे / ऊयांबभूविध्वे / ऊयाम्बभूविढ्वे / ऊयांबभूविढ्वे / ऊयामासिध्वे
उत्तम
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूवे / ऊयांबभूवे / ऊयामाहे
ऊयाञ्चकृवहे / ऊयांचकृवहे / ऊयाम्बभूविवहे / ऊयांबभूविवहे / ऊयामासिवहे
ऊयाञ्चकृमहे / ऊयांचकृमहे / ऊयाम्बभूविमहे / ऊयांबभूविमहे / ऊयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः